B 314-5 Gītagovinda
Manuscript culture infobox
Filmed in: B 314/5
Title: Gītagovinda
Dimensions: 24.5 x 10.7 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1806
Remarks:
Reel No. B 314-5
Title Gītagovinda
Author Jeyadeva
Subject Kāvya
Language Sanskrit
Reference SSP 1602
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 10.7 cm
Folios 25
Lines per Folio 9
Foliation figures on the verso, in the middle right-margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1806
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrībhagavatevāsudevā(!) namaḥ ||
meghair meduram aṃbarabaraṃ vanabhuvaḥ śyāmās tamāladrumair
naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhegṛhaṃ prāpaya ||
itthaṃ naṃdanideśataś calitayoḥ pratyadhvakuṃjadrumaṃ
rādhāmādhavayor jayanti jamunākūle rahaḥkelayaḥ || 1 ||
vāgdevatācaritacitritacittasadmā
padmāvatīcaraṇacāraṇacakravartī ||
śrīvāsudevaratikelikathāsametam
etaṃ karoti jayadevakavi(!) prabaṃdhaṃ || 2 ||
(fol. 1v1–5)
Sub-colophons
iti śrīgītagoviṃde sāmodadāmodaro nāma prathamaḥ sargaḥ || 1 || (fol. 5v2)
iti śrīgītagovide(!) akleśakeśavo nāma dvitīyaḥ sargāḥ(!) || || 2 (fol. 7r9)
iti śrīgītagotagoviṃde(!) saṃmugdhamadhusūdano nāma tṛtīyaḥ sargaḥ || 3 || (fol. 8r6)
iti śrīgītagoviṃde snigdhamādhavo nāma caturthaḥ sargaḥ || 4 || (fol. 10v3)
iti śrīgītagoviṃde sākāṃkṣapuṃdarīkākṣo nāma paṃcamaḥ sargaḥ || 5 || (fol. 12v1–2)
iti śrīgītagoviṃde vāsavasajjāvarṇano nāma ṣaṣṭhaḥ sargaḥ || 6 || (fol. 13v1)
iti śrīgītagoviṃde ayadevakṛtau saptamaḥ sargaḥ || 7 || (fol. 16v3)
iti śrīgītagoviṃde jayadevakṛte ’ṣṭamaḥ sargaḥ || 8 || (fol. 17r2–3)
iti śrīgītagoviṃde jayadevakṛte navamaḥ sargaḥ || 9 || (fol. 18r6–7)
iti śrīgītagoviṃde jayadevakṛtau ekādeśaḥ nāma sargaḥ || 11 || (fol. 27r8)
End
yad gāṃdharvakalāsu kauśalam anuṃ(!)dhyānaṃ ca yad vaiṣnavaṃ
yac chṛṃgāratavivekatatvam(!) api yat kāvyeṣu līlāyitam ||
tat sarvaṃ jayadevapaṃḍitakaveḥ kṛṣṇaikatānātmanaḥ
sānaṃdā(!) parisodhayaṃtu sudhiyaḥ śrīgītagoviṃdataḥ || 2 ||
(fol. 24v3–5)
Colophon
iti śrījayadevakṛtau gītagoviṃde svādhīnabhartṛkāvarṇane suprītapītāṃbaro nāma dvādaśaḥ sargaḥ || 12 || ||
śrīpurāṇapuruṣottamāya namaḥ || śrubhaṃ bhūyāt
(fol. 25r6–7)
Microfilm Details
Reel No. B 314/5
Date of Filming 06-07-1972
Exposures 28
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 12-05-2009